Declension table of ?rudhyamānā

Deva

FeminineSingularDualPlural
Nominativerudhyamānā rudhyamāne rudhyamānāḥ
Vocativerudhyamāne rudhyamāne rudhyamānāḥ
Accusativerudhyamānām rudhyamāne rudhyamānāḥ
Instrumentalrudhyamānayā rudhyamānābhyām rudhyamānābhiḥ
Dativerudhyamānāyai rudhyamānābhyām rudhyamānābhyaḥ
Ablativerudhyamānāyāḥ rudhyamānābhyām rudhyamānābhyaḥ
Genitiverudhyamānāyāḥ rudhyamānayoḥ rudhyamānānām
Locativerudhyamānāyām rudhyamānayoḥ rudhyamānāsu

Adverb -rudhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria