Declension table of ?rudhirodgārinī

Deva

FeminineSingularDualPlural
Nominativerudhirodgārinī rudhirodgārinyau rudhirodgārinyaḥ
Vocativerudhirodgārini rudhirodgārinyau rudhirodgārinyaḥ
Accusativerudhirodgārinīm rudhirodgārinyau rudhirodgārinīḥ
Instrumentalrudhirodgārinyā rudhirodgārinībhyām rudhirodgārinībhiḥ
Dativerudhirodgārinyai rudhirodgārinībhyām rudhirodgārinībhyaḥ
Ablativerudhirodgārinyāḥ rudhirodgārinībhyām rudhirodgārinībhyaḥ
Genitiverudhirodgārinyāḥ rudhirodgārinyoḥ rudhirodgārinīnām
Locativerudhirodgārinyām rudhirodgārinyoḥ rudhirodgārinīṣu

Compound rudhirodgārini - rudhirodgārinī -

Adverb -rudhirodgārini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria