सुबन्तावली ?रुधिरप्लावित

Roma

पुमान्एकद्विबहु
प्रथमारुधिरप्लावितः रुधिरप्लावितौ रुधिरप्लाविताः
सम्बोधनम्रुधिरप्लावित रुधिरप्लावितौ रुधिरप्लाविताः
द्वितीयारुधिरप्लावितम् रुधिरप्लावितौ रुधिरप्लावितान्
तृतीयारुधिरप्लावितेन रुधिरप्लाविताभ्याम् रुधिरप्लावितैः रुधिरप्लावितेभिः
चतुर्थीरुधिरप्लाविताय रुधिरप्लाविताभ्याम् रुधिरप्लावितेभ्यः
पञ्चमीरुधिरप्लावितात् रुधिरप्लाविताभ्याम् रुधिरप्लावितेभ्यः
षष्ठीरुधिरप्लावितस्य रुधिरप्लावितयोः रुधिरप्लावितानाम्
सप्तमीरुधिरप्लाविते रुधिरप्लावितयोः रुधिरप्लावितेषु

समास रुधिरप्लावित

अव्यय ॰रुधिरप्लावितम् ॰रुधिरप्लावितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria