Declension table of ?ruddhavatī

Deva

FeminineSingularDualPlural
Nominativeruddhavatī ruddhavatyau ruddhavatyaḥ
Vocativeruddhavati ruddhavatyau ruddhavatyaḥ
Accusativeruddhavatīm ruddhavatyau ruddhavatīḥ
Instrumentalruddhavatyā ruddhavatībhyām ruddhavatībhiḥ
Dativeruddhavatyai ruddhavatībhyām ruddhavatībhyaḥ
Ablativeruddhavatyāḥ ruddhavatībhyām ruddhavatībhyaḥ
Genitiveruddhavatyāḥ ruddhavatyoḥ ruddhavatīnām
Locativeruddhavatyām ruddhavatyoḥ ruddhavatīṣu

Compound ruddhavati - ruddhavatī -

Adverb -ruddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria