Declension table of ?ruddhavat

Deva

NeuterSingularDualPlural
Nominativeruddhavat ruddhavantī ruddhavatī ruddhavanti
Vocativeruddhavat ruddhavantī ruddhavatī ruddhavanti
Accusativeruddhavat ruddhavantī ruddhavatī ruddhavanti
Instrumentalruddhavatā ruddhavadbhyām ruddhavadbhiḥ
Dativeruddhavate ruddhavadbhyām ruddhavadbhyaḥ
Ablativeruddhavataḥ ruddhavadbhyām ruddhavadbhyaḥ
Genitiveruddhavataḥ ruddhavatoḥ ruddhavatām
Locativeruddhavati ruddhavatoḥ ruddhavatsu

Adverb -ruddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria