Declension table of ?ruddhavat

Deva

MasculineSingularDualPlural
Nominativeruddhavān ruddhavantau ruddhavantaḥ
Vocativeruddhavan ruddhavantau ruddhavantaḥ
Accusativeruddhavantam ruddhavantau ruddhavataḥ
Instrumentalruddhavatā ruddhavadbhyām ruddhavadbhiḥ
Dativeruddhavate ruddhavadbhyām ruddhavadbhyaḥ
Ablativeruddhavataḥ ruddhavadbhyām ruddhavadbhyaḥ
Genitiveruddhavataḥ ruddhavatoḥ ruddhavatām
Locativeruddhavati ruddhavatoḥ ruddhavatsu

Compound ruddhavat -

Adverb -ruddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria