सुबन्तावली ?रुद्धवदन

Roma

नपुंसकम्एकद्विबहु
प्रथमारुद्धवदनम् रुद्धवदने रुद्धवदनानि
सम्बोधनम्रुद्धवदन रुद्धवदने रुद्धवदनानि
द्वितीयारुद्धवदनम् रुद्धवदने रुद्धवदनानि
तृतीयारुद्धवदनेन रुद्धवदनाभ्याम् रुद्धवदनैः
चतुर्थीरुद्धवदनाय रुद्धवदनाभ्याम् रुद्धवदनेभ्यः
पञ्चमीरुद्धवदनात् रुद्धवदनाभ्याम् रुद्धवदनेभ्यः
षष्ठीरुद्धवदनस्य रुद्धवदनयोः रुद्धवदनानाम्
सप्तमीरुद्धवदने रुद्धवदनयोः रुद्धवदनेषु

समास रुद्धवदन

अव्यय ॰रुद्धवदनम् ॰रुद्धवदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria