सुबन्तावली ?रुद्धतटाभिमुख्य

Roma

नपुंसकम्एकद्विबहु
प्रथमारुद्धतटाभिमुख्यम् रुद्धतटाभिमुख्ये रुद्धतटाभिमुख्यानि
सम्बोधनम्रुद्धतटाभिमुख्य रुद्धतटाभिमुख्ये रुद्धतटाभिमुख्यानि
द्वितीयारुद्धतटाभिमुख्यम् रुद्धतटाभिमुख्ये रुद्धतटाभिमुख्यानि
तृतीयारुद्धतटाभिमुख्येन रुद्धतटाभिमुख्याभ्याम् रुद्धतटाभिमुख्यैः
चतुर्थीरुद्धतटाभिमुख्याय रुद्धतटाभिमुख्याभ्याम् रुद्धतटाभिमुख्येभ्यः
पञ्चमीरुद्धतटाभिमुख्यात् रुद्धतटाभिमुख्याभ्याम् रुद्धतटाभिमुख्येभ्यः
षष्ठीरुद्धतटाभिमुख्यस्य रुद्धतटाभिमुख्ययोः रुद्धतटाभिमुख्यानाम्
सप्तमीरुद्धतटाभिमुख्ये रुद्धतटाभिमुख्ययोः रुद्धतटाभिमुख्येषु

समास रुद्धतटाभिमुख्य

अव्यय ॰रुद्धतटाभिमुख्यम् ॰रुद्धतटाभिमुख्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria