Declension table of ?rudatī

Deva

FeminineSingularDualPlural
Nominativerudatī rudatyau rudatyaḥ
Vocativerudati rudatyau rudatyaḥ
Accusativerudatīm rudatyau rudatīḥ
Instrumentalrudatyā rudatībhyām rudatībhiḥ
Dativerudatyai rudatībhyām rudatībhyaḥ
Ablativerudatyāḥ rudatībhyām rudatībhyaḥ
Genitiverudatyāḥ rudatyoḥ rudatīnām
Locativerudatyām rudatyoḥ rudatīṣu

Compound rudati - rudatī -

Adverb -rudati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria