सुबन्तावली ?रुच्यकन्द

Roma

पुमान्एकद्विबहु
प्रथमारुच्यकन्दः रुच्यकन्दौ रुच्यकन्दाः
सम्बोधनम्रुच्यकन्द रुच्यकन्दौ रुच्यकन्दाः
द्वितीयारुच्यकन्दम् रुच्यकन्दौ रुच्यकन्दान्
तृतीयारुच्यकन्देन रुच्यकन्दाभ्याम् रुच्यकन्दैः रुच्यकन्देभिः
चतुर्थीरुच्यकन्दाय रुच्यकन्दाभ्याम् रुच्यकन्देभ्यः
पञ्चमीरुच्यकन्दात् रुच्यकन्दाभ्याम् रुच्यकन्देभ्यः
षष्ठीरुच्यकन्दस्य रुच्यकन्दयोः रुच्यकन्दानाम्
सप्तमीरुच्यकन्दे रुच्यकन्दयोः रुच्यकन्देषु

समास रुच्यकन्द

अव्यय ॰रुच्यकन्दम् ॰रुच्यकन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria