सुबन्तावली ?रुचिवहा

Roma

स्त्रीएकद्विबहु
प्रथमारुचिवहा रुचिवहे रुचिवहाः
सम्बोधनम्रुचिवहे रुचिवहे रुचिवहाः
द्वितीयारुचिवहाम् रुचिवहे रुचिवहाः
तृतीयारुचिवहया रुचिवहाभ्याम् रुचिवहाभिः
चतुर्थीरुचिवहायै रुचिवहाभ्याम् रुचिवहाभ्यः
पञ्चमीरुचिवहायाः रुचिवहाभ्याम् रुचिवहाभ्यः
षष्ठीरुचिवहायाः रुचिवहयोः रुचिवहानाम्
सप्तमीरुचिवहायाम् रुचिवहयोः रुचिवहासु

अव्यय ॰रुचिवहम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria