सुबन्तावली ?रुचिवह

Roma

नपुंसकम्एकद्विबहु
प्रथमारुचिवहम् रुचिवहे रुचिवहानि
सम्बोधनम्रुचिवह रुचिवहे रुचिवहानि
द्वितीयारुचिवहम् रुचिवहे रुचिवहानि
तृतीयारुचिवहेन रुचिवहाभ्याम् रुचिवहैः
चतुर्थीरुचिवहाय रुचिवहाभ्याम् रुचिवहेभ्यः
पञ्चमीरुचिवहात् रुचिवहाभ्याम् रुचिवहेभ्यः
षष्ठीरुचिवहस्य रुचिवहयोः रुचिवहानाम्
सप्तमीरुचिवहे रुचिवहयोः रुचिवहेषु

समास रुचिवह

अव्यय ॰रुचिवहम् ॰रुचिवहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria