Declension table of ?ruṭitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ruṭitavatī | ruṭitavatyau | ruṭitavatyaḥ |
Vocative | ruṭitavati | ruṭitavatyau | ruṭitavatyaḥ |
Accusative | ruṭitavatīm | ruṭitavatyau | ruṭitavatīḥ |
Instrumental | ruṭitavatyā | ruṭitavatībhyām | ruṭitavatībhiḥ |
Dative | ruṭitavatyai | ruṭitavatībhyām | ruṭitavatībhyaḥ |
Ablative | ruṭitavatyāḥ | ruṭitavatībhyām | ruṭitavatībhyaḥ |
Genitive | ruṭitavatyāḥ | ruṭitavatyoḥ | ruṭitavatīnām |
Locative | ruṭitavatyām | ruṭitavatyoḥ | ruṭitavatīṣu |