Declension table of ?ruṭitavatī

Deva

FeminineSingularDualPlural
Nominativeruṭitavatī ruṭitavatyau ruṭitavatyaḥ
Vocativeruṭitavati ruṭitavatyau ruṭitavatyaḥ
Accusativeruṭitavatīm ruṭitavatyau ruṭitavatīḥ
Instrumentalruṭitavatyā ruṭitavatībhyām ruṭitavatībhiḥ
Dativeruṭitavatyai ruṭitavatībhyām ruṭitavatībhyaḥ
Ablativeruṭitavatyāḥ ruṭitavatībhyām ruṭitavatībhyaḥ
Genitiveruṭitavatyāḥ ruṭitavatyoḥ ruṭitavatīnām
Locativeruṭitavatyām ruṭitavatyoḥ ruṭitavatīṣu

Compound ruṭitavati - ruṭitavatī -

Adverb -ruṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria