Declension table of ?ruṭitavat

Deva

MasculineSingularDualPlural
Nominativeruṭitavān ruṭitavantau ruṭitavantaḥ
Vocativeruṭitavan ruṭitavantau ruṭitavantaḥ
Accusativeruṭitavantam ruṭitavantau ruṭitavataḥ
Instrumentalruṭitavatā ruṭitavadbhyām ruṭitavadbhiḥ
Dativeruṭitavate ruṭitavadbhyām ruṭitavadbhyaḥ
Ablativeruṭitavataḥ ruṭitavadbhyām ruṭitavadbhyaḥ
Genitiveruṭitavataḥ ruṭitavatoḥ ruṭitavatām
Locativeruṭitavati ruṭitavatoḥ ruṭitavatsu

Compound ruṭitavat -

Adverb -ruṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria