Declension table of ?ruṭitā

Deva

FeminineSingularDualPlural
Nominativeruṭitā ruṭite ruṭitāḥ
Vocativeruṭite ruṭite ruṭitāḥ
Accusativeruṭitām ruṭite ruṭitāḥ
Instrumentalruṭitayā ruṭitābhyām ruṭitābhiḥ
Dativeruṭitāyai ruṭitābhyām ruṭitābhyaḥ
Ablativeruṭitāyāḥ ruṭitābhyām ruṭitābhyaḥ
Genitiveruṭitāyāḥ ruṭitayoḥ ruṭitānām
Locativeruṭitāyām ruṭitayoḥ ruṭitāsu

Adverb -ruṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria