Declension table of ?ruṭitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ruṭitam | ruṭite | ruṭitāni |
Vocative | ruṭita | ruṭite | ruṭitāni |
Accusative | ruṭitam | ruṭite | ruṭitāni |
Instrumental | ruṭitena | ruṭitābhyām | ruṭitaiḥ |
Dative | ruṭitāya | ruṭitābhyām | ruṭitebhyaḥ |
Ablative | ruṭitāt | ruṭitābhyām | ruṭitebhyaḥ |
Genitive | ruṭitasya | ruṭitayoḥ | ruṭitānām |
Locative | ruṭite | ruṭitayoḥ | ruṭiteṣu |