सुबन्तावली ?रुट्ठवती

Roma

स्त्रीएकद्विबहु
प्रथमारुट्ठवती रुट्ठवत्यौ रुट्ठवत्यः
सम्बोधनम्रुट्ठवति रुट्ठवत्यौ रुट्ठवत्यः
द्वितीयारुट्ठवतीम् रुट्ठवत्यौ रुट्ठवतीः
तृतीयारुट्ठवत्या रुट्ठवतीभ्याम् रुट्ठवतीभिः
चतुर्थीरुट्ठवत्यै रुट्ठवतीभ्याम् रुट्ठवतीभ्यः
पञ्चमीरुट्ठवत्याः रुट्ठवतीभ्याम् रुट्ठवतीभ्यः
षष्ठीरुट्ठवत्याः रुट्ठवत्योः रुट्ठवतीनाम्
सप्तमीरुट्ठवत्याम् रुट्ठवत्योः रुट्ठवतीषु

समास रुट्ठवति रुट्ठवती

अव्यय ॰रुट्ठवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria