Declension table of ?ruṭṭavatī

Deva

FeminineSingularDualPlural
Nominativeruṭṭavatī ruṭṭavatyau ruṭṭavatyaḥ
Vocativeruṭṭavati ruṭṭavatyau ruṭṭavatyaḥ
Accusativeruṭṭavatīm ruṭṭavatyau ruṭṭavatīḥ
Instrumentalruṭṭavatyā ruṭṭavatībhyām ruṭṭavatībhiḥ
Dativeruṭṭavatyai ruṭṭavatībhyām ruṭṭavatībhyaḥ
Ablativeruṭṭavatyāḥ ruṭṭavatībhyām ruṭṭavatībhyaḥ
Genitiveruṭṭavatyāḥ ruṭṭavatyoḥ ruṭṭavatīnām
Locativeruṭṭavatyām ruṭṭavatyoḥ ruṭṭavatīṣu

Compound ruṭṭavati - ruṭṭavatī -

Adverb -ruṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria