Declension table of ?ruṭṭavat

Deva

NeuterSingularDualPlural
Nominativeruṭṭavat ruṭṭavantī ruṭṭavatī ruṭṭavanti
Vocativeruṭṭavat ruṭṭavantī ruṭṭavatī ruṭṭavanti
Accusativeruṭṭavat ruṭṭavantī ruṭṭavatī ruṭṭavanti
Instrumentalruṭṭavatā ruṭṭavadbhyām ruṭṭavadbhiḥ
Dativeruṭṭavate ruṭṭavadbhyām ruṭṭavadbhyaḥ
Ablativeruṭṭavataḥ ruṭṭavadbhyām ruṭṭavadbhyaḥ
Genitiveruṭṭavataḥ ruṭṭavatoḥ ruṭṭavatām
Locativeruṭṭavati ruṭṭavatoḥ ruṭṭavatsu

Adverb -ruṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria