Declension table of ?ruṭṭavat

Deva

MasculineSingularDualPlural
Nominativeruṭṭavān ruṭṭavantau ruṭṭavantaḥ
Vocativeruṭṭavan ruṭṭavantau ruṭṭavantaḥ
Accusativeruṭṭavantam ruṭṭavantau ruṭṭavataḥ
Instrumentalruṭṭavatā ruṭṭavadbhyām ruṭṭavadbhiḥ
Dativeruṭṭavate ruṭṭavadbhyām ruṭṭavadbhyaḥ
Ablativeruṭṭavataḥ ruṭṭavadbhyām ruṭṭavadbhyaḥ
Genitiveruṭṭavataḥ ruṭṭavatoḥ ruṭṭavatām
Locativeruṭṭavati ruṭṭavatoḥ ruṭṭavatsu

Compound ruṭṭavat -

Adverb -ruṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria