Declension table of ?ruṣyat

Deva

MasculineSingularDualPlural
Nominativeruṣyan ruṣyantau ruṣyantaḥ
Vocativeruṣyan ruṣyantau ruṣyantaḥ
Accusativeruṣyantam ruṣyantau ruṣyataḥ
Instrumentalruṣyatā ruṣyadbhyām ruṣyadbhiḥ
Dativeruṣyate ruṣyadbhyām ruṣyadbhyaḥ
Ablativeruṣyataḥ ruṣyadbhyām ruṣyadbhyaḥ
Genitiveruṣyataḥ ruṣyatoḥ ruṣyatām
Locativeruṣyati ruṣyatoḥ ruṣyatsu

Compound ruṣyat -

Adverb -ruṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria