Declension table of ?ruṣyantī

Deva

FeminineSingularDualPlural
Nominativeruṣyantī ruṣyantyau ruṣyantyaḥ
Vocativeruṣyanti ruṣyantyau ruṣyantyaḥ
Accusativeruṣyantīm ruṣyantyau ruṣyantīḥ
Instrumentalruṣyantyā ruṣyantībhyām ruṣyantībhiḥ
Dativeruṣyantyai ruṣyantībhyām ruṣyantībhyaḥ
Ablativeruṣyantyāḥ ruṣyantībhyām ruṣyantībhyaḥ
Genitiveruṣyantyāḥ ruṣyantyoḥ ruṣyantīnām
Locativeruṣyantyām ruṣyantyoḥ ruṣyantīṣu

Compound ruṣyanti - ruṣyantī -

Adverb -ruṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria