Declension table of ?ruṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeruṣyamāṇā ruṣyamāṇe ruṣyamāṇāḥ
Vocativeruṣyamāṇe ruṣyamāṇe ruṣyamāṇāḥ
Accusativeruṣyamāṇām ruṣyamāṇe ruṣyamāṇāḥ
Instrumentalruṣyamāṇayā ruṣyamāṇābhyām ruṣyamāṇābhiḥ
Dativeruṣyamāṇāyai ruṣyamāṇābhyām ruṣyamāṇābhyaḥ
Ablativeruṣyamāṇāyāḥ ruṣyamāṇābhyām ruṣyamāṇābhyaḥ
Genitiveruṣyamāṇāyāḥ ruṣyamāṇayoḥ ruṣyamāṇānām
Locativeruṣyamāṇāyām ruṣyamāṇayoḥ ruṣyamāṇāsu

Adverb -ruṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria