Declension table of ?ruṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeruṣyamāṇaḥ ruṣyamāṇau ruṣyamāṇāḥ
Vocativeruṣyamāṇa ruṣyamāṇau ruṣyamāṇāḥ
Accusativeruṣyamāṇam ruṣyamāṇau ruṣyamāṇān
Instrumentalruṣyamāṇena ruṣyamāṇābhyām ruṣyamāṇaiḥ ruṣyamāṇebhiḥ
Dativeruṣyamāṇāya ruṣyamāṇābhyām ruṣyamāṇebhyaḥ
Ablativeruṣyamāṇāt ruṣyamāṇābhyām ruṣyamāṇebhyaḥ
Genitiveruṣyamāṇasya ruṣyamāṇayoḥ ruṣyamāṇānām
Locativeruṣyamāṇe ruṣyamāṇayoḥ ruṣyamāṇeṣu

Compound ruṣyamāṇa -

Adverb -ruṣyamāṇam -ruṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria