Declension table of ?ruṣitavatī

Deva

FeminineSingularDualPlural
Nominativeruṣitavatī ruṣitavatyau ruṣitavatyaḥ
Vocativeruṣitavati ruṣitavatyau ruṣitavatyaḥ
Accusativeruṣitavatīm ruṣitavatyau ruṣitavatīḥ
Instrumentalruṣitavatyā ruṣitavatībhyām ruṣitavatībhiḥ
Dativeruṣitavatyai ruṣitavatībhyām ruṣitavatībhyaḥ
Ablativeruṣitavatyāḥ ruṣitavatībhyām ruṣitavatībhyaḥ
Genitiveruṣitavatyāḥ ruṣitavatyoḥ ruṣitavatīnām
Locativeruṣitavatyām ruṣitavatyoḥ ruṣitavatīṣu

Compound ruṣitavati - ruṣitavatī -

Adverb -ruṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria