Declension table of ?ruṣitavat

Deva

NeuterSingularDualPlural
Nominativeruṣitavat ruṣitavantī ruṣitavatī ruṣitavanti
Vocativeruṣitavat ruṣitavantī ruṣitavatī ruṣitavanti
Accusativeruṣitavat ruṣitavantī ruṣitavatī ruṣitavanti
Instrumentalruṣitavatā ruṣitavadbhyām ruṣitavadbhiḥ
Dativeruṣitavate ruṣitavadbhyām ruṣitavadbhyaḥ
Ablativeruṣitavataḥ ruṣitavadbhyām ruṣitavadbhyaḥ
Genitiveruṣitavataḥ ruṣitavatoḥ ruṣitavatām
Locativeruṣitavati ruṣitavatoḥ ruṣitavatsu

Adverb -ruṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria