Declension table of ?ruṣitavat

Deva

MasculineSingularDualPlural
Nominativeruṣitavān ruṣitavantau ruṣitavantaḥ
Vocativeruṣitavan ruṣitavantau ruṣitavantaḥ
Accusativeruṣitavantam ruṣitavantau ruṣitavataḥ
Instrumentalruṣitavatā ruṣitavadbhyām ruṣitavadbhiḥ
Dativeruṣitavate ruṣitavadbhyām ruṣitavadbhyaḥ
Ablativeruṣitavataḥ ruṣitavadbhyām ruṣitavadbhyaḥ
Genitiveruṣitavataḥ ruṣitavatoḥ ruṣitavatām
Locativeruṣitavati ruṣitavatoḥ ruṣitavatsu

Compound ruṣitavat -

Adverb -ruṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria