Declension table of ruṣita

Deva

MasculineSingularDualPlural
Nominativeruṣitaḥ ruṣitau ruṣitāḥ
Vocativeruṣita ruṣitau ruṣitāḥ
Accusativeruṣitam ruṣitau ruṣitān
Instrumentalruṣitena ruṣitābhyām ruṣitaiḥ ruṣitebhiḥ
Dativeruṣitāya ruṣitābhyām ruṣitebhyaḥ
Ablativeruṣitāt ruṣitābhyām ruṣitebhyaḥ
Genitiveruṣitasya ruṣitayoḥ ruṣitānām
Locativeruṣite ruṣitayoḥ ruṣiteṣu

Compound ruṣita -

Adverb -ruṣitam -ruṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria