Declension table of ?ruṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeruṣṭavatī ruṣṭavatyau ruṣṭavatyaḥ
Vocativeruṣṭavati ruṣṭavatyau ruṣṭavatyaḥ
Accusativeruṣṭavatīm ruṣṭavatyau ruṣṭavatīḥ
Instrumentalruṣṭavatyā ruṣṭavatībhyām ruṣṭavatībhiḥ
Dativeruṣṭavatyai ruṣṭavatībhyām ruṣṭavatībhyaḥ
Ablativeruṣṭavatyāḥ ruṣṭavatībhyām ruṣṭavatībhyaḥ
Genitiveruṣṭavatyāḥ ruṣṭavatyoḥ ruṣṭavatīnām
Locativeruṣṭavatyām ruṣṭavatyoḥ ruṣṭavatīṣu

Compound ruṣṭavati - ruṣṭavatī -

Adverb -ruṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria