Declension table of ?ruṣṭavat

Deva

NeuterSingularDualPlural
Nominativeruṣṭavat ruṣṭavantī ruṣṭavatī ruṣṭavanti
Vocativeruṣṭavat ruṣṭavantī ruṣṭavatī ruṣṭavanti
Accusativeruṣṭavat ruṣṭavantī ruṣṭavatī ruṣṭavanti
Instrumentalruṣṭavatā ruṣṭavadbhyām ruṣṭavadbhiḥ
Dativeruṣṭavate ruṣṭavadbhyām ruṣṭavadbhyaḥ
Ablativeruṣṭavataḥ ruṣṭavadbhyām ruṣṭavadbhyaḥ
Genitiveruṣṭavataḥ ruṣṭavatoḥ ruṣṭavatām
Locativeruṣṭavati ruṣṭavatoḥ ruṣṭavatsu

Adverb -ruṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria