Declension table of ?ruṣṭavat

Deva

MasculineSingularDualPlural
Nominativeruṣṭavān ruṣṭavantau ruṣṭavantaḥ
Vocativeruṣṭavan ruṣṭavantau ruṣṭavantaḥ
Accusativeruṣṭavantam ruṣṭavantau ruṣṭavataḥ
Instrumentalruṣṭavatā ruṣṭavadbhyām ruṣṭavadbhiḥ
Dativeruṣṭavate ruṣṭavadbhyām ruṣṭavadbhyaḥ
Ablativeruṣṭavataḥ ruṣṭavadbhyām ruṣṭavadbhyaḥ
Genitiveruṣṭavataḥ ruṣṭavatoḥ ruṣṭavatām
Locativeruṣṭavati ruṣṭavatoḥ ruṣṭavatsu

Compound ruṣṭavat -

Adverb -ruṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria