Declension table of ruṣṭa

Deva

MasculineSingularDualPlural
Nominativeruṣṭaḥ ruṣṭau ruṣṭāḥ
Vocativeruṣṭa ruṣṭau ruṣṭāḥ
Accusativeruṣṭam ruṣṭau ruṣṭān
Instrumentalruṣṭena ruṣṭābhyām ruṣṭaiḥ ruṣṭebhiḥ
Dativeruṣṭāya ruṣṭābhyām ruṣṭebhyaḥ
Ablativeruṣṭāt ruṣṭābhyām ruṣṭebhyaḥ
Genitiveruṣṭasya ruṣṭayoḥ ruṣṭānām
Locativeruṣṭe ruṣṭayoḥ ruṣṭeṣu

Compound ruṣṭa -

Adverb -ruṣṭam -ruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria