Declension table of ?roravatī

Deva

FeminineSingularDualPlural
Nominativeroravatī roravatyau roravatyaḥ
Vocativeroravati roravatyau roravatyaḥ
Accusativeroravatīm roravatyau roravatīḥ
Instrumentalroravatyā roravatībhyām roravatībhiḥ
Dativeroravatyai roravatībhyām roravatībhyaḥ
Ablativeroravatyāḥ roravatībhyām roravatībhyaḥ
Genitiveroravatyāḥ roravatyoḥ roravatīnām
Locativeroravatyām roravatyoḥ roravatīṣu

Compound roravati - roravatī -

Adverb -roravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria