सुबन्तावली ?रोपयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारोपयिष्यन्ती रोपयिष्यन्त्यौ रोपयिष्यन्त्यः
सम्बोधनम्रोपयिष्यन्ति रोपयिष्यन्त्यौ रोपयिष्यन्त्यः
द्वितीयारोपयिष्यन्तीम् रोपयिष्यन्त्यौ रोपयिष्यन्तीः
तृतीयारोपयिष्यन्त्या रोपयिष्यन्तीभ्याम् रोपयिष्यन्तीभिः
चतुर्थीरोपयिष्यन्त्यै रोपयिष्यन्तीभ्याम् रोपयिष्यन्तीभ्यः
पञ्चमीरोपयिष्यन्त्याः रोपयिष्यन्तीभ्याम् रोपयिष्यन्तीभ्यः
षष्ठीरोपयिष्यन्त्याः रोपयिष्यन्त्योः रोपयिष्यन्तीनाम्
सप्तमीरोपयिष्यन्त्याम् रोपयिष्यन्त्योः रोपयिष्यन्तीषु

समास रोपयिष्यन्ति रोपयिष्यन्ती

अव्यय ॰रोपयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria