सुबन्तावली ?रोपयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारोपयिष्यमाणः रोपयिष्यमाणौ रोपयिष्यमाणाः
सम्बोधनम्रोपयिष्यमाण रोपयिष्यमाणौ रोपयिष्यमाणाः
द्वितीयारोपयिष्यमाणम् रोपयिष्यमाणौ रोपयिष्यमाणान्
तृतीयारोपयिष्यमाणेन रोपयिष्यमाणाभ्याम् रोपयिष्यमाणैः रोपयिष्यमाणेभिः
चतुर्थीरोपयिष्यमाणाय रोपयिष्यमाणाभ्याम् रोपयिष्यमाणेभ्यः
पञ्चमीरोपयिष्यमाणात् रोपयिष्यमाणाभ्याम् रोपयिष्यमाणेभ्यः
षष्ठीरोपयिष्यमाणस्य रोपयिष्यमाणयोः रोपयिष्यमाणानाम्
सप्तमीरोपयिष्यमाणे रोपयिष्यमाणयोः रोपयिष्यमाणेषु

समास रोपयिष्यमाण

अव्यय ॰रोपयिष्यमाणम् ॰रोपयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria