सुबन्तावली ?रोमशफल

Roma

पुमान्एकद्विबहु
प्रथमारोमशफलः रोमशफलौ रोमशफलाः
सम्बोधनम्रोमशफल रोमशफलौ रोमशफलाः
द्वितीयारोमशफलम् रोमशफलौ रोमशफलान्
तृतीयारोमशफलेन रोमशफलाभ्याम् रोमशफलैः रोमशफलेभिः
चतुर्थीरोमशफलाय रोमशफलाभ्याम् रोमशफलेभ्यः
पञ्चमीरोमशफलात् रोमशफलाभ्याम् रोमशफलेभ्यः
षष्ठीरोमशफलस्य रोमशफलयोः रोमशफलानाम्
सप्तमीरोमशफले रोमशफलयोः रोमशफलेषु

समास रोमशफल

अव्यय ॰रोमशफलम् ॰रोमशफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria