सुबन्तावली ?रोमन्थायितव्य

Roma

पुमान्एकद्विबहु
प्रथमारोमन्थायितव्यः रोमन्थायितव्यौ रोमन्थायितव्याः
सम्बोधनम्रोमन्थायितव्य रोमन्थायितव्यौ रोमन्थायितव्याः
द्वितीयारोमन्थायितव्यम् रोमन्थायितव्यौ रोमन्थायितव्यान्
तृतीयारोमन्थायितव्येन रोमन्थायितव्याभ्याम् रोमन्थायितव्यैः रोमन्थायितव्येभिः
चतुर्थीरोमन्थायितव्याय रोमन्थायितव्याभ्याम् रोमन्थायितव्येभ्यः
पञ्चमीरोमन्थायितव्यात् रोमन्थायितव्याभ्याम् रोमन्थायितव्येभ्यः
षष्ठीरोमन्थायितव्यस्य रोमन्थायितव्ययोः रोमन्थायितव्यानाम्
सप्तमीरोमन्थायितव्ये रोमन्थायितव्ययोः रोमन्थायितव्येषु

समास रोमन्थायितव्य

अव्यय ॰रोमन्थायितव्यम् ॰रोमन्थायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria