सुबन्तावली ?रोमकविषय

Roma

पुमान्एकद्विबहु
प्रथमारोमकविषयः रोमकविषयौ रोमकविषयाः
सम्बोधनम्रोमकविषय रोमकविषयौ रोमकविषयाः
द्वितीयारोमकविषयम् रोमकविषयौ रोमकविषयान्
तृतीयारोमकविषयेण रोमकविषयाभ्याम् रोमकविषयैः रोमकविषयेभिः
चतुर्थीरोमकविषयाय रोमकविषयाभ्याम् रोमकविषयेभ्यः
पञ्चमीरोमकविषयात् रोमकविषयाभ्याम् रोमकविषयेभ्यः
षष्ठीरोमकविषयस्य रोमकविषययोः रोमकविषयाणाम्
सप्तमीरोमकविषये रोमकविषययोः रोमकविषयेषु

समास रोमकविषय

अव्यय ॰रोमकविषयम् ॰रोमकविषयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria