सुबन्तावली ?रोमकर्णक

Roma

पुमान्एकद्विबहु
प्रथमारोमकर्णकः रोमकर्णकौ रोमकर्णकाः
सम्बोधनम्रोमकर्णक रोमकर्णकौ रोमकर्णकाः
द्वितीयारोमकर्णकम् रोमकर्णकौ रोमकर्णकान्
तृतीयारोमकर्णकेन रोमकर्णकाभ्याम् रोमकर्णकैः रोमकर्णकेभिः
चतुर्थीरोमकर्णकाय रोमकर्णकाभ्याम् रोमकर्णकेभ्यः
पञ्चमीरोमकर्णकात् रोमकर्णकाभ्याम् रोमकर्णकेभ्यः
षष्ठीरोमकर्णकस्य रोमकर्णकयोः रोमकर्णकानाम्
सप्तमीरोमकर्णके रोमकर्णकयोः रोमकर्णकेषु

समास रोमकर्णक

अव्यय ॰रोमकर्णकम् ॰रोमकर्णकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria