सुबन्तावली ?रोमकपुर

Roma

नपुंसकम्एकद्विबहु
प्रथमारोमकपुरम् रोमकपुरे रोमकपुराणि
सम्बोधनम्रोमकपुर रोमकपुरे रोमकपुराणि
द्वितीयारोमकपुरम् रोमकपुरे रोमकपुराणि
तृतीयारोमकपुरेण रोमकपुराभ्याम् रोमकपुरैः
चतुर्थीरोमकपुराय रोमकपुराभ्याम् रोमकपुरेभ्यः
पञ्चमीरोमकपुरात् रोमकपुराभ्याम् रोमकपुरेभ्यः
षष्ठीरोमकपुरस्य रोमकपुरयोः रोमकपुराणाम्
सप्तमीरोमकपुरे रोमकपुरयोः रोमकपुरेषु

समास रोमकपुर

अव्यय ॰रोमकपुरम् ॰रोमकपुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria