सुबन्तावली ?रोमकपत्तन

Roma

नपुंसकम्एकद्विबहु
प्रथमारोमकपत्तनम् रोमकपत्तने रोमकपत्तनानि
सम्बोधनम्रोमकपत्तन रोमकपत्तने रोमकपत्तनानि
द्वितीयारोमकपत्तनम् रोमकपत्तने रोमकपत्तनानि
तृतीयारोमकपत्तनेन रोमकपत्तनाभ्याम् रोमकपत्तनैः
चतुर्थीरोमकपत्तनाय रोमकपत्तनाभ्याम् रोमकपत्तनेभ्यः
पञ्चमीरोमकपत्तनात् रोमकपत्तनाभ्याम् रोमकपत्तनेभ्यः
षष्ठीरोमकपत्तनस्य रोमकपत्तनयोः रोमकपत्तनानाम्
सप्तमीरोमकपत्तने रोमकपत्तनयोः रोमकपत्तनेषु

समास रोमकपत्तन

अव्यय ॰रोमकपत्तनम् ॰रोमकपत्तनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria