Declension table of ?romaharṣitā

Deva

FeminineSingularDualPlural
Nominativeromaharṣitā romaharṣite romaharṣitāḥ
Vocativeromaharṣite romaharṣite romaharṣitāḥ
Accusativeromaharṣitām romaharṣite romaharṣitāḥ
Instrumentalromaharṣitayā romaharṣitābhyām romaharṣitābhiḥ
Dativeromaharṣitāyai romaharṣitābhyām romaharṣitābhyaḥ
Ablativeromaharṣitāyāḥ romaharṣitābhyām romaharṣitābhyaḥ
Genitiveromaharṣitāyāḥ romaharṣitayoḥ romaharṣitānām
Locativeromaharṣitāyām romaharṣitayoḥ romaharṣitāsu

Adverb -romaharṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria