सुबन्तावली ?रोमहर्षणि

Roma

पुमान्एकद्विबहु
प्रथमारोमहर्षणिः रोमहर्षणी रोमहर्षणयः
सम्बोधनम्रोमहर्षणे रोमहर्षणी रोमहर्षणयः
द्वितीयारोमहर्षणिम् रोमहर्षणी रोमहर्षणीन्
तृतीयारोमहर्षणिना रोमहर्षणिभ्याम् रोमहर्षणिभिः
चतुर्थीरोमहर्षणये रोमहर्षणिभ्याम् रोमहर्षणिभ्यः
पञ्चमीरोमहर्षणेः रोमहर्षणिभ्याम् रोमहर्षणिभ्यः
षष्ठीरोमहर्षणेः रोमहर्षण्योः रोमहर्षणीनाम्
सप्तमीरोमहर्षणौ रोमहर्षण्योः रोमहर्षणिषु

समास रोमहर्षणि

अव्यय ॰रोमहर्षणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria