सुबन्तावली ?रोमहर्षणक

Roma

पुमान्एकद्विबहु
प्रथमारोमहर्षणकः रोमहर्षणकौ रोमहर्षणकाः
सम्बोधनम्रोमहर्षणक रोमहर्षणकौ रोमहर्षणकाः
द्वितीयारोमहर्षणकम् रोमहर्षणकौ रोमहर्षणकान्
तृतीयारोमहर्षणकेन रोमहर्षणकाभ्याम् रोमहर्षणकैः रोमहर्षणकेभिः
चतुर्थीरोमहर्षणकाय रोमहर्षणकाभ्याम् रोमहर्षणकेभ्यः
पञ्चमीरोमहर्षणकात् रोमहर्षणकाभ्याम् रोमहर्षणकेभ्यः
षष्ठीरोमहर्षणकस्य रोमहर्षणकयोः रोमहर्षणकानाम्
सप्तमीरोमहर्षणके रोमहर्षणकयोः रोमहर्षणकेषु

समास रोमहर्षणक

अव्यय ॰रोमहर्षणकम् ॰रोमहर्षणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria