सुबन्तावली ?रोमाञ्चकञ्चुक

Roma

पुमान्एकद्विबहु
प्रथमारोमाञ्चकञ्चुकः रोमाञ्चकञ्चुकौ रोमाञ्चकञ्चुकाः
सम्बोधनम्रोमाञ्चकञ्चुक रोमाञ्चकञ्चुकौ रोमाञ्चकञ्चुकाः
द्वितीयारोमाञ्चकञ्चुकम् रोमाञ्चकञ्चुकौ रोमाञ्चकञ्चुकान्
तृतीयारोमाञ्चकञ्चुकेन रोमाञ्चकञ्चुकाभ्याम् रोमाञ्चकञ्चुकैः रोमाञ्चकञ्चुकेभिः
चतुर्थीरोमाञ्चकञ्चुकाय रोमाञ्चकञ्चुकाभ्याम् रोमाञ्चकञ्चुकेभ्यः
पञ्चमीरोमाञ्चकञ्चुकात् रोमाञ्चकञ्चुकाभ्याम् रोमाञ्चकञ्चुकेभ्यः
षष्ठीरोमाञ्चकञ्चुकस्य रोमाञ्चकञ्चुकयोः रोमाञ्चकञ्चुकानाम्
सप्तमीरोमाञ्चकञ्चुके रोमाञ्चकञ्चुकयोः रोमाञ्चकञ्चुकेषु

समास रोमाञ्चकञ्चुक

अव्यय ॰रोमाञ्चकञ्चुकम् ॰रोमाञ्चकञ्चुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria