Declension table of romāñca

Deva

MasculineSingularDualPlural
Nominativeromāñcaḥ romāñcau romāñcāḥ
Vocativeromāñca romāñcau romāñcāḥ
Accusativeromāñcam romāñcau romāñcān
Instrumentalromāñcena romāñcābhyām romāñcaiḥ romāñcebhiḥ
Dativeromāñcāya romāñcābhyām romāñcebhyaḥ
Ablativeromāñcāt romāñcābhyām romāñcebhyaḥ
Genitiveromāñcasya romāñcayoḥ romāñcānām
Locativeromāñce romāñcayoḥ romāñceṣu

Compound romāñca -

Adverb -romāñcam -romāñcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria