सुबन्तावली ?रोजयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारोजयिष्यन्ती रोजयिष्यन्त्यौ रोजयिष्यन्त्यः
सम्बोधनम्रोजयिष्यन्ति रोजयिष्यन्त्यौ रोजयिष्यन्त्यः
द्वितीयारोजयिष्यन्तीम् रोजयिष्यन्त्यौ रोजयिष्यन्तीः
तृतीयारोजयिष्यन्त्या रोजयिष्यन्तीभ्याम् रोजयिष्यन्तीभिः
चतुर्थीरोजयिष्यन्त्यै रोजयिष्यन्तीभ्याम् रोजयिष्यन्तीभ्यः
पञ्चमीरोजयिष्यन्त्याः रोजयिष्यन्तीभ्याम् रोजयिष्यन्तीभ्यः
षष्ठीरोजयिष्यन्त्याः रोजयिष्यन्त्योः रोजयिष्यन्तीनाम्
सप्तमीरोजयिष्यन्त्याम् रोजयिष्यन्त्योः रोजयिष्यन्तीषु

समास रोजयिष्यन्ति रोजयिष्यन्ती

अव्यय ॰रोजयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria