Declension table of rohitaśva

Deva

MasculineSingularDualPlural
Nominativerohitaśvaḥ rohitaśvau rohitaśvāḥ
Vocativerohitaśva rohitaśvau rohitaśvāḥ
Accusativerohitaśvam rohitaśvau rohitaśvān
Instrumentalrohitaśvena rohitaśvābhyām rohitaśvaiḥ
Dativerohitaśvāya rohitaśvābhyām rohitaśvebhyaḥ
Ablativerohitaśvāt rohitaśvābhyām rohitaśvebhyaḥ
Genitiverohitaśvasya rohitaśvayoḥ rohitaśvānām
Locativerohitaśve rohitaśvayoḥ rohitaśveṣu

Compound rohitaśva -

Adverb -rohitaśvam -rohitaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria