Declension table of rohita

Deva

NeuterSingularDualPlural
Nominativerohitam rohite rohitāni
Vocativerohita rohite rohitāni
Accusativerohitam rohite rohitāni
Instrumentalrohitena rohitābhyām rohitaiḥ
Dativerohitāya rohitābhyām rohitebhyaḥ
Ablativerohitāt rohitābhyām rohitebhyaḥ
Genitiverohitasya rohitayoḥ rohitānām
Locativerohite rohitayoḥ rohiteṣu

Compound rohita -

Adverb -rohitam -rohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria