सुबन्तावली ?रोहिणिपुत्र

Roma

पुमान्एकद्विबहु
प्रथमारोहिणिपुत्रः रोहिणिपुत्रौ रोहिणिपुत्राः
सम्बोधनम्रोहिणिपुत्र रोहिणिपुत्रौ रोहिणिपुत्राः
द्वितीयारोहिणिपुत्रम् रोहिणिपुत्रौ रोहिणिपुत्रान्
तृतीयारोहिणिपुत्रेण रोहिणिपुत्राभ्याम् रोहिणिपुत्रैः रोहिणिपुत्रेभिः
चतुर्थीरोहिणिपुत्राय रोहिणिपुत्राभ्याम् रोहिणिपुत्रेभ्यः
पञ्चमीरोहिणिपुत्रात् रोहिणिपुत्राभ्याम् रोहिणिपुत्रेभ्यः
षष्ठीरोहिणिपुत्रस्य रोहिणिपुत्रयोः रोहिणिपुत्राणाम्
सप्तमीरोहिणिपुत्रे रोहिणिपुत्रयोः रोहिणिपुत्रेषु

समास रोहिणिपुत्र

अव्यय ॰रोहिणिपुत्रम् ॰रोहिणिपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria